3-3-84 परौ घः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् करणे
index: 3.3.84 sutra: परौ घः
करणे हनः इत्येव। परिशब्दे उपपदे अन्तेर्धातोः अप् प्रत्ययो भवति करणे कारके, घशब्दश्चादेशः। परिहन्यते अनेन इति परिघः। पलिघः।
index: 3.3.84 sutra: परौ घः
परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥
index: 3.3.84 sutra: परौ घः
पलिघ इति ।'परेश्च घाङ्कयोः' इति विभाषा लत्वम् ॥