परौ घः

3-3-84 परौ घः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् करणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करणे हन इत्येव। परिशब्द उपपदे हन्तेर्धातोरप् प्रत्ययो भवति करणे कारके, घशब्दश्चादेशः। परिहन्यतेऽनेनेति परिघः। पलिघः॥

Siddhanta Kaumudi

Up

परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पलिघ इति ।'परेश्च घाङ्कयोः' इति विभाषा लत्वम् ॥