स्तम्बे क च

3-3-83 स्तम्बे कः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् करणे

Kashika

Up

index: 3.3.83 sutra: स्तम्बे क च


करणे हनः इति वर्तते। स्तम्बशब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति। चकारादप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते। करणे इत्येव, स्तम्बघातः।

Siddhanta Kaumudi

Up

index: 3.3.83 sutra: स्तम्बे क च


स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥

Padamanjari

Up

index: 3.3.83 sutra: स्तम्बे क च


तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः,'गमहन' इत्युपधालोपः,'हो हन्तेः' इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात्'कृत्यल्युटो बहुलम्' इति वचनाद्वा लभ्यते अन्ये पुनः ठूतियूतिजूतिसातिहेतिऽ इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु'करणाधिकरणयोश्च' इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा - रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ॥