3-3-82 करणे अयोविद्रुषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
index: 3.3.82 sutra: करणेऽयोविद्रुषु
हनः इति वर्तते। अयस् वि द्रु इत्येतेषु उपपदेषु हन्तेः धातोः करणे कारके अप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यते अनेन इति अयोघनः। विघनः। द्रुघनः। द्रुघणः इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। पूर्वपदात् संज्ञायामगः 8.4.3 इति वा।
index: 3.3.82 sutra: करणेऽयोविद्रुषु
एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां <{SK857}> इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥
index: 3.3.82 sutra: करणेऽयोविद्रुषु
द्रुघन इति । द्रुरिति वनस्पतिनाम्,'वनस्पतयो वै द्रवः' इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥