अपघनोऽङ्गम्

3-3-81 अपघनः अङ्गम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.81 sutra: अपघनोऽङ्गम्


अपपूर्वस्य हन्तेः अपघनः इति निपात्यते, अङ्गं चेत् तद् भवति। अपघनः अङ्गम्। अवयवः एकदेशः, न सर्वः। किं तर्हि? पाणिः पादश्च अभिधीयते। अपघातः अन्यः।

Siddhanta Kaumudi

Up

index: 3.3.81 sutra: अपघनोऽङ्गम्


अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥

Padamanjari

Up

index: 3.3.81 sutra: अपघनोऽङ्गम्


अपघन इति । करणेऽप् ॥