लोडर्थलक्षणे च

3-3-8 लोडर्थलक्षणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट् विभाषा

Kashika

Up

index: 3.3.8 sutra: लोडर्थलक्षणे च


लोडर्थः प्रैषादिर्लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः। तत्र वर्तमानाद् धातोः भविष्यति काले विभाषा लट् प्रत्ययो भवति। उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व। उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम्।

Siddhanta Kaumudi

Up

index: 3.3.8 sutra: लोडर्थलक्षणे च


लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥

Balamanorama

Up

index: 3.3.8 sutra: लोडर्थलक्षणे च


लोडर्थलक्षणे च - लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति ।विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु॑ इत्यनुवृत्तौलोट् चे॑ति लोड्विधानादिति भावः । कृष्णश्चेदिति । कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत् । पक्षे लुट्लृटाविति । कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम् ।

Padamanjari

Up

index: 3.3.8 sutra: लोडर्थलक्षणे च


अध्ययनप्रैषस्येति ।'कर्तृकरणे कृता बहुलम्' इत्यत्र साधनं कृतेति वा पादहारकाद्यर्थमिति वचनात्सप्तमीसमासः ॥