अन्तर्घनो देशे

3-3-78 अन्तर्धनः देशे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् हनः च

Kashika

Up

index: 3.3.78 sutra: अन्तर्घनो देशे


अन्तः पूर्वात् हन्तेः अप् प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये। अन्तर्घनः। संज्ञीभूतो वाहीकेसु देशविशेष उच्यते। अन्ये णकारं पठन्ति अन्तर्घणो देशः इति। तदपि ग्राह्यम् एव। देशे इति किम्? अन्तर्घातोऽन्यः।

Siddhanta Kaumudi

Up

index: 3.3.78 sutra: अन्तर्घनो देशे


वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥

Padamanjari

Up

index: 3.3.78 sutra: अन्तर्घनो देशे


तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥