3-3-78 अन्तर्धनः देशे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् हनः च
index: 3.3.78 sutra: अन्तर्घनो देशे
अन्तः पूर्वात् हन्तेः अप् प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये। अन्तर्घनः। संज्ञीभूतो वाहीकेसु देशविशेष उच्यते। अन्ये णकारं पठन्ति अन्तर्घणो देशः इति। तदपि ग्राह्यम् एव। देशे इति किम्? अन्तर्घातोऽन्यः।
index: 3.3.78 sutra: अन्तर्घनो देशे
वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥
index: 3.3.78 sutra: अन्तर्घनो देशे
तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥