मूर्तौ घनः

3-3-77 मूर्तौ घनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् हनः च

Kashika

Up

index: 3.3.77 sutra: मूर्तौ घनः


हनः इत्येव। मूर्तिः काठिन्यम्। मूर्तौ अभिधेयायां हन्तेः अप् प्रत्ययो भवति, घनश्चादेशः। अभ्रघनः। दधिघनः। कथं घनं दधि इति? धर्मशब्देन धर्मी भण्यते।

Siddhanta Kaumudi

Up

index: 3.3.77 sutra: मूर्तौ घनः


मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥

Padamanjari

Up

index: 3.3.77 sutra: मूर्तौ घनः


अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम् -'धर्मशब्देन धर्मी भण्यते' इति वक्तव्योऽत्र समासः ॥