3-3-75 भावे अनुपसर्गस्य प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् ह्वः सम्प्रसारणं
index: 3.3.75 sutra: भावेऽनुपसर्गस्य
अनुपर्गस्य ह्वयतेः सम्प्रसारणमप् प्रत्ययश्च भवति भावे अभिधेये। हवः। हवे हवे सुहवं शूरम् इन्द्रम्। अनुपसर्गस्य इति किम्? आह्वायः। भावग्रहणमकर्तरि च कारके संज्ञायाम् 3.3.19 इत्यस्य निरासार्थम्।
index: 3.3.75 sutra: भावेऽनुपसर्गस्य
अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥
index: 3.3.75 sutra: भावेऽनुपसर्गस्य
भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा -'कर्मव्यतिहारे णच् स्त्रियाम्' इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा - ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते - हूतः, ह्वानम्, हूतिरिति ॥