निपानमाहावः

3-3-74 निपानम् आहावः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् ह्वः सम्प्रसारणं

Kashika

Up

index: 3.3.74 sutra: निपानमाहावः


आङ् पूर्वस्य ह्वयतेर्धातोः सम्प्रसारणम्, अप्प्रत्ययो, वृद्धिश्च निपात्यते निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस् तत्र हि पानाय पशव आहूयन्ते। निपानम् इति किम्? आह्वायः।

Siddhanta Kaumudi

Up

index: 3.3.74 sutra: निपानमाहावः


आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥

Padamanjari

Up

index: 3.3.74 sutra: निपानमाहावः


आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह - तत्र हीति ॥