समुदोरजः पशुषु

3-3-69 समुदोः अजः पशुषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.69 sutra: समुदोरजः पशुषु


समुदोरुपपदयोः अजएर्धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति। घञोऽपवादः। अज गतिक्षेपणयोः इति पठ्यते। स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। संजः पशूनाम्। समुदायः इत्यर्थः। उदजः पशूनाम्। प्रेरणम् इत्यर्थः। पशुषु इति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्।

Siddhanta Kaumudi

Up

index: 3.3.69 sutra: समुदोरजः पशुषु


संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥