3-3-68 प्रमदसंमदौ हर्षे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
index: 3.3.68 sutra: प्रमदसम्मदौ हर्षे
प्रमद सम्मद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये। कन्यानां प्रमदः। कोकिलानां सम्मदः। हर्षे इति किम्? प्रमादः। सम्मादः। प्रसंभ्याम् इति न उक्तम्। निपातनं रूढ्यर्थम्।
index: 3.3.68 sutra: प्रमदसम्मदौ हर्षे
हर्षे किम् । प्रमादः । संमादः ॥
index: 3.3.68 sutra: प्रमदसम्मदौ हर्षे
निपातनं रूढ।ल्र्थमिति । उपातस्यैव रूढिरूपस्य साधुत्वं यथा स्यादित्यर्थः ।'प्रसंभ्याम्' इत्युच्यमाने प्रसंमदः, संप्रमदः, विप्रमद इत्यादावपि प्राप्नोतीति मन्यते ॥