नित्यं पणः परिमाणे

3-3-66 नित्यं पणः परिमाणे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.66 sutra: नित्यं पणः परिमाणे


पण व्यवहारे स्तुतौ च, अस्माद् धातोर्नित्यमप् प्रत्ययो भवति परिमाणे गम्यमाने। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। मूलकपणः। शाकपणः। संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते, तस्य इदमभिधानम्। परिमाणे इति किम्? पाणः।

Siddhanta Kaumudi

Up

index: 3.3.66 sutra: नित्यं पणः परिमाणे


अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥