3-3-66 नित्यं पणः परिमाणे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
index: 3.3.66 sutra: नित्यं पणः परिमाणे
पण व्यवहारे स्तुतौ च, अस्माद् धातोर्नित्यमप् प्रत्ययो भवति परिमाणे गम्यमाने। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। मूलकपणः। शाकपणः। संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते, तस्य इदमभिधानम्। परिमाणे इति किम्? पाणः।
index: 3.3.66 sutra: नित्यं पणः परिमाणे
अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥