नौ गदनदपठस्वनः

3-3-64 नौ गदनदपठस्वनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् उपसर्गे वा

Kashika

Up

index: 3.3.64 sutra: नौ गदनदपठस्वनः


अपित्येव। निशब्दे उपपदे गद नद पठ स्वन इत्येतेभ्यः धातुभ्यः वा अप् प्रत्ययो भवति। घञोऽपवादः। निगदः, निगादः। निनदः, निनादः। निपठः, निपाठः। निस्वनः, निस्वानः।

Siddhanta Kaumudi

Up

index: 3.3.64 sutra: नौ गदनदपठस्वनः


अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निस्वनः । निस्वानः ॥