3-3-63 यमः समुपनिविषु च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् उपसर्गे वा
index: 3.3.63 sutra: यमः समुपनिविषु च
अनुपसर्गे वा इति वर्तते। समुप नि वि इत्येतेषु उपपदेषु अनुपसर्गेऽपि यमेर्वा अप् प्रत्ययो भवति। घञोऽपवादः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः। अनुपसर्गात् खल्वपि यमः, यामः।
index: 3.3.63 sutra: यमः समुपनिविषु च
एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥