यमः समुपनिविषु च

3-3-63 यमः समुपनिविषु च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् उपसर्गे वा

Kashika

Up

index: 3.3.63 sutra: यमः समुपनिविषु च


अनुपसर्गे वा इति वर्तते। समुप नि वि इत्येतेषु उपपदेषु अनुपसर्गेऽपि यमेर्वा अप् प्रत्ययो भवति। घञोऽपवादः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः। अनुपसर्गात् खल्वपि यमः, यामः।

Siddhanta Kaumudi

Up

index: 3.3.63 sutra: यमः समुपनिविषु च


एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥