व्यधजपोरनुपसर्गे

3-3-61 व्यधजपोः अन् उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.61 sutra: व्यधजपोरनुपसर्गे


व्यध जप इत्येतयोः अनुपसर्गयोः अप् प्रत्ययो भवति। घञोऽपवादः। व्यधः। जपः। अनुपसर्गे इति किम्? आव्याधा। उपजापः।

Siddhanta Kaumudi

Up

index: 3.3.61 sutra: व्यधजपोरनुपसर्गे


अप् स्यात् । व्यधः । जपः । उपसर्गे तु । आव्याधः । उपजापः ॥

Padamanjari

Up

index: 3.3.61 sutra: व्यधजपोरनुपसर्गे


व्यधजपोरिति पञ्चम्यर्थे षष्ठी, अनुपसर्ग इति प्रसज्यप्रतिषेधः - उपसर्गे सति न भवतीति । तेन केवलाभ्यामेव भवति, न तूपसर्गव्यतिरिक्तेऽन्यस्मिन्नुपपदे । वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थे व्याख्येयः । उपजापःउमन्त्रभेदः ॥