नौ ण च

3-3-60 नौ ण च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् अदः

Kashika

Up

index: 3.3.60 sutra: नौ ण च


निशब्दे उपपदे अदेः धातोः णप्रत्ययो भवति, चकारादप् च। न्यादः, निघसः।

Siddhanta Kaumudi

Up

index: 3.3.60 sutra: नौ ण च


नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥