3-3-60 नौ ण च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् अदः
निशब्द उपपदेऽदेर्धातोर्णः प्रत्ययो भवति, चकारादप् च। न्यादः। निघसः॥
नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥