परौ भुवोऽवज्ञाने

3-3-55 परौ भुवः अवज्ञाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा

Kashika

Up

index: 3.3.55 sutra: परौ भुवोऽवज्ञाने


विभाषा इत्येव। परिशब्दे उपपदे भवतेः धातोः विभाषा घञ् प्रत्ययो भवति अवज्ञाने गम्यमाने। अवज्ञानमसत्कारः। परिभावः, परिभवः। अवज्ञाने इति किम्? सर्वतः भवनं परिभवः।

Siddhanta Kaumudi

Up

index: 3.3.55 sutra: परौ भुवोऽवज्ञाने


परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥