रश्मौ च

3-3-53 रश्मौ च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा ग्रहः प्रे

Kashika

Up

index: 3.3.53 sutra: रश्मौ च


ग्रहः विभाषा प्रे इति वर्तते। प्रशब्दे उपपदे ग्रहेर्धातोः विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेन अभिधीयते। रथादियुक्तानामश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राहः, प्रग्रहः।

Siddhanta Kaumudi

Up

index: 3.3.53 sutra: रश्मौ च


प्रग्रहः । प्रग्राहः ॥

Padamanjari

Up

index: 3.3.53 sutra: रश्मौ च


रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनमुनियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्तुं शक्यम्; कथम् ? एवं वक्ष्यामि ठुदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्ऽ इत्यादि,'परौ भुवो' वज्ञानेऽ इत्यस्यानन्तरमाङ् रुप्लुवोइरिति ? तथा तु न कृतमित्येव ॥