विभाषा कदाकर्ह्योः

3-3-5 विभाषा कदाकर्ह्योः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट्

Kashika

Up

index: 3.3.5 sutra: विभाषा कदाकर्ह्योः


कदा कर्हि इत्येतयोः उपपदयोर्विभाषा भविष्यति काले धातोः लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्टा।

Siddhanta Kaumudi

Up

index: 3.3.5 sutra: विभाषा कदाकर्ह्योः


भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥

Balamanorama

Up

index: 3.3.5 sutra: विभाषा कदाकर्ह्योः


विभाषा कदाकर्ह्योः - विभाषा कदाकर्ह्योः ।भविष्यति लड्वा स्या॑दिति शेषपूरणम् । लडभावपक्षे लुटलृटौ यथाप्राप्तम् । तदाह — कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट् ।अनद्यतने र्हिलन्यतरस्या॑मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः ।

Padamanjari

Up

index: 3.3.5 sutra: विभाषा कदाकर्ह्योः


ठनद्यतने लुट्ऽ इत्यत्राप्ययं योगोऽनुवर्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ॥