परौ यज्ञे

3-3-47 परौ यज्ञे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् ग्रहः

Kashika

Up

index: 3.3.47 sutra: परौ यज्ञे


परिशब्दे उपपदे ग्रहेः घञ् प्रत्ययो भवति, यज्ञविषयश्चेत् प्रत्ययान्ताभिधेयः स्यात्। उत्तरपरिग्राहः। अधरपरिग्राहः। यज्ञे इति किम्? परिग्रहो देवदत्तस्य।

Siddhanta Kaumudi

Up

index: 3.3.47 sutra: परौ यज्ञे


उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥

Padamanjari

Up

index: 3.3.47 sutra: परौ यज्ञे


उतरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुतरः परिग्राह इत्यसमास एव पठ।ल्ते ॥