भविष्यति गम्यादयः

3-3-3 भविष्यति गम्यादयः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् उणादयः

Kashika

Up

index: 3.3.3 sutra: भविष्यति गम्यादयः


भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्य एव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयायी। भावी। अनद्यतन उपसङ्ख्यानम्। श्वो गमी ग्रामम्।

Siddhanta Kaumudi

Up

index: 3.3.3 sutra: भविष्यति गम्यादयः


Padamanjari

Up

index: 3.3.3 sutra: भविष्यति गम्यादयः


यथा'स्यदो जवे' इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह - प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति ।'गमेरिनिः' ठाङ् इणिच्चऽ इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे'भुवश्च' 'प्रात्स्थः' इतीनिः, णित्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये ।'सुप्यजातौ' इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि'चजोः कु घिण्ण्यतोः' इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवतन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति - श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ॥