उदि ग्रहः

3-3-35 उदि ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.35 sutra: उदि ग्रहः


उदि उपपदे ग्रहेर्धातोः घञ् प्रत्ययो भवति। अपोऽपवादः। उद्ग्राहः। छन्दसि निपूर्वादपि इष्यते स्रुगुद्यमननिपातनयोः। हकारस्य भकारः। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।

Siddhanta Kaumudi

Up

index: 3.3.35 sutra: उदि ग्रहः


उद्ग्राहः ॥

Padamanjari

Up

index: 3.3.35 sutra: उदि ग्रहः


अपवाद इति ।'ग्रहवृदृनिश्चिगमश्च' इति प्राप्तस्य । च्छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; ठुद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतिऽ इति वचनात् ।'हृग्रहोर्भश्च्छन्दसि' इति भत्वम् ॥