3-3-33 प्रथने वौ अशब्दे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रः
index: 3.3.33 sutra: प्रथने वावशब्दे
स्तॄञाच्छादने, अस्माद् धातोः विशब्दे उपपदे घञ्प्रत्ययो भवति प्रथने गम्यमाने, तच् चेत् प्रथनं शब्दविषयं न भवति। प्रथनं विस्तीर्णता। पटस्य विस्तारः। प्रथने इति किम्? तृणविस्तरः। अशब्दे इति किम्? विस्तरो वचसाम्।
index: 3.3.33 sutra: प्रथने वावशब्दे
विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥
index: 3.3.33 sutra: प्रथने वावशब्दे
विस्तारःउ तिर्यगायतिः ॥