प्रे स्त्रोऽयज्ञे

3-3-32 प्रे स्त्रः अयज्ञे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.32 sutra: प्रे स्त्रोऽयज्ञे


स्तृञाच्छादने, अस्माद् धातोः प्रशब्दे उपपदे घञ् प्रत्ययो भवति न चेद् यज्ञविषयः प्रयोगो भवति। शङ्खप्रस्तारः। अयज्ञे इति किम्? बर्हिषः प्रस्तरः ।

Siddhanta Kaumudi

Up

index: 3.3.32 sutra: प्रे स्त्रोऽयज्ञे


अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥

Padamanjari

Up

index: 3.3.32 sutra: प्रे स्त्रोऽयज्ञे


'यज्ञे' इति प्रकृतत्वाद् ठयज्ञेऽ इति पदच्छेदः । शङ्खादिषु प्रस्तारःउविस्तारः । बर्हिष्प्रस्तर इति । प्रस्तरःउमुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, ठृदोरप्ऽ इत्यप्, ठिदुदुपधस्य चऽ इति षत्वम् ॥