यज्ञे समि स्तुवः

3-3-31 यज्ञे समि स्तुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.31 sutra: यज्ञे समि स्तुवः


यज्ञविषये प्रयोगे सम्पूर्वात् स्तौतेर्घञ् पर्त्ययो भवति। संरतावः छन्दोगानाम्। समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः इत्युच्यते। यज्ञे इति किम्? संस्तवः छात्रयोः।

Siddhanta Kaumudi

Up

index: 3.3.31 sutra: यज्ञे समि स्तुवः


समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥

Padamanjari

Up

index: 3.3.31 sutra: यज्ञे समि स्तुवः


समेत्य स्तुवन्ति यस्मिन्देश इति । अधिकरणे ल्युटोऽपवादो घञिति दर्शयति । संस्तवःउपरिचयः ॥