3-3-2 भूते अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् उणादयः
index: 3.3.2 sutra: भूतेऽपि दृश्यन्ते
पूर्वत्र वर्तमानाधिकाराद् भूतार्थम् इदं वचनम्। भूते काले उणादयः प्रत्यया दृश्यन्ते। वृत्तम् इदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्।
index: 3.3.2 sutra: भूतेऽपि दृश्यन्ते
index: 3.3.2 sutra: भूतेऽपि दृश्यन्ते
पूर्वत्र वर्तमानाधैकारादिति । तत्रैव वर्तमानग्रहणं न निवर्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु'ताभ्यामन्यत्रोणादयः' इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः,'नेड्वशि कृति' इतीट्प्रतिषेधः ॥