निरभ्योः पूल्वोः

3-3-28 निरभ्योः पूल्वोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.28 sutra: निरभ्योः पूल्वोः


पू इति पूङ्पूञोः सामान्येन ग्रहणम्। लूञ् छेदने। यथासङ्ख्यमुपसर्गसम्बन्धः। निरभिपूर्वयोः पूल्वोर्धात्वोः घञ् प्रत्ययो भवति। निष्पावः। अभिलावः। निरभ्योः इति किम्? पवः। लवः।

Siddhanta Kaumudi

Up

index: 3.3.28 sutra: निरभ्योः पूल्वोः


निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥

Padamanjari

Up

index: 3.3.28 sutra: निरभ्योः पूल्वोः


निष्पावौकोशी धान्यविशेषः, निष्पूयते शूर्पादिभिरिति कृत्वा ॥