उन्न्योर्ग्रः

3-3-29 उन्न्योः ग्रः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.29 sutra: उन्न्योर्ग्रः


गॄ शब्दे, गॄ निगरणे, द्वयोरपि ग्रहणम्। उन्न्योरुपपदयोः गॄ इत्येतस्माद् धातोः घञ् प्रत्ययो भवति। उद्गारः समुद्रस्य। निगारो देवदत्तस्य। उन्न्योः इति किम्? गरः।

Siddhanta Kaumudi

Up

index: 3.3.29 sutra: उन्न्योर्ग्रः


उद्गारः । निगारः । उन्योः किम् । गरः ॥

Padamanjari

Up

index: 3.3.29 sutra: उन्न्योर्ग्रः


उद्गारःउअतिप्रवृद्धः शब्दः; निगारोःउभक्षणम् ॥