3-3-26 अवोदोः नियः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.26 sutra: अवोदोर्नियः
अव उतित्येतयोरुपपदयोः नयतेर्धातोः घञ् प्रत्ययो भवति। अवनायः। उन्नायः। कथमुन्नयः पदार्थानाम्? कृत्यल्युटो बहुलम् 3.3.113 इति अच् भविष्यति।
index: 3.3.26 sutra: अवोदोर्नियः
अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥
index: 3.3.26 sutra: अवोदोर्नियः
अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ॥