वौ क्षुश्रुवः

3-3-25 वौ क्षुश्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.25 sutra: वौ क्षुश्रुवः


वावुपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ् प्रत्ययो भवति। अपोऽपवादः। विक्षावः। विश्रावः। वौ इति किम्? क्षवः। श्रवः।

Siddhanta Kaumudi

Up

index: 3.3.25 sutra: वौ क्षुश्रुवः


विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥