3-3-24 श्रिणीभुवः अनुपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.24 sutra: श्रिणीभुवोऽनुपसर्गे
श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्गे इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञाः? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? कृत्यल्युटो बहुलम् 3.3.113 इति अच् भविष्यति।
index: 3.3.24 sutra: श्रिणीभुवोऽनुपसर्गे
श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥