समि युद्रुदुवः

3-3-23 समि युद्रुदुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.23 sutra: समि युद्रुदुवः


समि उपपदे यु द्रु दु इत्येतेभ्यः धातुभ्यः घञ् प्रत्ययो भवति। संयावः। संद्रावः। संदावः। समि इति किम्? प्रयवः।

Siddhanta Kaumudi

Up

index: 3.3.23 sutra: समि युद्रुदुवः


संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥

Padamanjari

Up

index: 3.3.23 sutra: समि युद्रुदुवः


संयावःउपिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ॥