उपसर्गे रुवः

3-3-22 उपसर्गे रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.22 sutra: उपसर्गे रुवः


उपसर्गे उपपदे रौतेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। संरावः। उपरावः। उपसर्गे इति किम्? रवः।

Siddhanta Kaumudi

Up

index: 3.3.22 sutra: उपसर्गे रुवः


घञ् । संरावः । उपसर्गे किम् । रवः ॥