3-3-175 माङि लुङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.175 sutra: माङि लुङ्
माङि धातोः परः लुङ्-प्रत्ययः
index: 3.3.175 sutra: माङि लुङ्
माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति ।
index: 3.3.175 sutra: माङि लुङ्
In presence of the अव्यय माङ्, लुङ्लकारः is used.
index: 3.3.175 sutra: माङि लुङ्
माङि उपपदे धातोः लुङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। मा कार्षीत्। मा हार्षीत्। कथम् मा भवतु तस्य पापम्, मा भविष्यतीति? असाधुरेव अयम्। केचिदाहुः, अङिदपरो माशब्दो विद्यते, तस्य अयं प्रयोगः।
index: 3.3.175 sutra: माङि लुङ्
सर्वलकारापवादः ॥
index: 3.3.175 sutra: माङि लुङ्
सर्वलकारापवादः ॥
index: 3.3.175 sutra: माङि लुङ्
'माङ्' इति किञ्चन अव्ययम् । अस्य समावेशः स्वरादिगणे क्रियते । 'निषेधम्' दर्शयितुमस्य प्रयोगः क्रियते । वर्तमानसूत्रेण अस्य अव्ययस्य प्रयोगे लुङ्लकारस्यैव प्रयोगः भवति । तथा च, लुङ्लकारस्य विषये सामान्यरूपेण यः अडागमः/आडागमः विधीयते, सोऽपि न माङ्योगे 6.4.74 इत्यनेन माङ्-अव्ययस्य उपस्थितौ न भवति ।
यथा - मा कार्षीः । मा लेखीत् । मा गमः ।
ज्ञातव्यम् -
माङ्-इत्यत्र ङकारस्य इत्संज्ञा लोपश्च भवति, अतः 'मा' इत्येव दृश्यरूपेण अवशिष्यते ।
'मा' इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः 'निषेधार्थे' एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । यथा - मा कुरु । मा लिखतु । मा गच्छ ।
index: 3.3.175 sutra: माङि लुङ्
माङि लुङ् - माङि लुङ् । माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः । ननु लुङित्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह — सर्वलकारापवाद इति । मास्त्वित्यादौ तु 'मा' इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः । आङ्माङोश्चे॑ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम् । माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत । मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये ।
index: 3.3.175 sutra: माङि लुङ्
अत्रोतरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम् - स्मशब्दसहित इति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ॥