कृत्याश्च

3-3-171 कृत्याः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् आवश्यकाधमर्ण्ययोः

Kashika

Up

index: 3.3.171 sutra: कृत्याश्च


आवश्यकाऽधमर्ण्ययोः इति वर्तते। कृत्यसञ्जाकाश्च प्रत्यया आवश्यकाऽधमर्ण्ययोरुपाधिभूतयोः धातोर्भवन्ति। भवता खलु अवश्यं कटः कर्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः। आधमर्ण्ये भवताशतं दातव्यम्। सहस्रं देयम्। किमर्थम् इदम्, यावता सामाग्येन विहिता अस्मिन्नपि विषये भविष्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः, भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इह उदाहरणम् इति।

Siddhanta Kaumudi

Up

index: 3.3.171 sutra: कृत्याश्च


आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥

Padamanjari

Up

index: 3.3.171 sutra: कृत्याश्च


भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥