लिङ् यदि

3-3-168 लिङ् यदि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कालसमयवेलासु

Kashika

Up

index: 3.3.168 sutra: लिङ् यदि


कालादयोऽनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोः लिङ् प्रत्ययो भवति। तुमुनोऽपवादः। कालो यद् भुञ्जीत भवान्। सम्यो यद् भुञ्जीत भवान्। वेला यद् भुञ्जीत भवान्।

Siddhanta Kaumudi

Up

index: 3.3.168 sutra: लिङ् यदि


यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥

Padamanjari

Up

index: 3.3.168 sutra: लिङ् यदि


तुमुनोऽपवाद इति । कर्तृकर्मणोः सावकाशोऽपि लिङ् प्रतिपदविधेर्बलीयस्त्वात्परत्वाच्च भावे तुमुनो बाधक इत्यर्थः ॥