अधीष्टे च

3-3-166 अधीष्टे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् स्मे लोट्

Kashika

Up

index: 3.3.166 sutra: अधीष्टे च


स्मे इति वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दे उपपदेऽधीष्टे गम्यमाने धातोः लोट् प्रत्ययो भवति। लिङोऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि।

Siddhanta Kaumudi

Up

index: 3.3.166 sutra: अधीष्टे च


स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥

Balamanorama

Up

index: 3.3.166 sutra: अधीष्टे च


अधीष्टे च - अधीष्टे च । लोट् स्यादिति । अधीष्टे विहितस्य लिङोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः ।स्मे लोडधीष्टेचे॑त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः ।कालसमयेलासु तुमु॑न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते ।

Padamanjari

Up

index: 3.3.166 sutra: अधीष्टे च


अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ॥