3-3-165 स्मे लोट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् प्रैषातिसर्गप्राप्तकालेषु च ऊर्ध्वमौहूर्तिके
index: 3.3.165 sutra: स्मे लोट्
प्रैषादिषु ऊर्ध्वमौहूर्तिके इति वर्तते। सम्शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोः लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म।
index: 3.3.165 sutra: स्मे लोट्
पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥
index: 3.3.165 sutra: स्मे लोट्
स्मे लोट् - स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः । तदाह — लिङः कृत्यानां चापवाद इति ।
index: 3.3.165 sutra: स्मे लोट्
लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति - भवानत्राधिकृत इत्यर्थः ॥