स्मे लोट्

3-3-165 स्मे लोट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् प्रैषातिसर्गप्राप्तकालेषु च ऊर्ध्वमौहूर्तिके

Kashika

Up

index: 3.3.165 sutra: स्मे लोट्


प्रैषादिषु ऊर्ध्वमौहूर्तिके इति वर्तते। सम्शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोः लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म।

Siddhanta Kaumudi

Up

index: 3.3.165 sutra: स्मे लोट्


पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥

Balamanorama

Up

index: 3.3.165 sutra: स्मे लोट्


स्मे लोट् - स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः । तदाह — लिङः कृत्यानां चापवाद इति ।

Padamanjari

Up

index: 3.3.165 sutra: स्मे लोट्


लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति - भवानत्राधिकृत इत्यर्थः ॥