3-3-160 इच्छार्थेभ्यः विभाषा वर्तमाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लिङ्
index: 3.3.160 sutra: इच्छार्थेभ्यो विभाषा वर्तमाने
इछार्थेभ्यो धातुभ्यो वर्तमाने काले विभाषा लिङ् प्रत्ययो भवति। लटि प्राप्ते वचनम्। इच्छति, इच्छेत्। वष्टि, उश्यात्। कामयते, कामयेत।
index: 3.3.160 sutra: इच्छार्थेभ्यो विभाषा वर्तमाने
लिङ् स्यात्पक्षे लट् ॥ इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रण - <{SK2208}>इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने । भोजनं लभेय । एवं लोट् ॥
index: 3.3.160 sutra: इच्छार्थेभ्यो विभाषा वर्तमाने
अश्यादिति ।'वश कान्तौ' अदादिः ग्रहिव्यादिना सम्प्रसारणम् ॥