समानकर्तृकेषु तुमुन्

3-3-158 समानकर्तृकेषु तुमुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् इच्छार्थेषु

Kashika

Up

index: 3.3.158 sutra: समानकर्तृकेषु तुमुन्


इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति। तुमुन् प्रकृत्यपेक्षम् एव समानकर्तृट्वम्। इच्छति भोक्तुम्। कामयते भोक्तुम्। विष्टि भोक्तुम्। वाञ्छति भोक्तुम्। समानकर्तृकेषु इति किम्? देवदत्तम् भुञ्जानम् इच्छति यज्ञदत्तः। इह कस्मान् न भवति, इच्छन् करोति? अनभिधानात्।

Siddhanta Kaumudi

Up

index: 3.3.158 sutra: समानकर्तृकेषु तुमुन्


अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥

Padamanjari

Up

index: 3.3.158 sutra: समानकर्तृकेषु तुमुन्


तुमुन्प्रकृत्यपेक्षमिति । तुमुन्प्रकृतौ यः कर्ता स चेदिच्छार्थेष्वपि भवतीति, एतच्च सान्निध्याल्लभ्यते । इच्छति भोक्तुमिति । आत्मनो भोजनमिच्छतीत्यर्थः । य एवेषेः कर्ता स एव भुजेरपीत्यस्तीह समानकर्तृकत्वम् । इच्छाया भुजिक्रियां प्रति तादर्थ्यस्याप्रतीतेः'तुमुन्ण्वुलौ' इत्यादिना तुमुन् न सिद्ध्यतीत्ययमारम्भः । अथापि कथञ्चितादर्थ्यं स्यात्, एवमपि समानकर्तृकेष्विति वक्ष्यामीत्यायमारम्भः, तेन देवदतेन भोक्तुमिच्छति यज्ञदत इति न भवति । इच्छन्करोतीति । अत्रार्थे इच्छन्कर्तुमिति न भवतीत्यर्थः । इच्छन्कर्तुं गच्छतीत्यादौ'तुमुन्ण्वुलौ' इत्यादिना तुमुन् । ननु भावे तुमुन् विधीयते, तत्कथमिच्छन्करोतीत्यत्र कर्तरि प्रसङ्गः ? एवमपीच्छता क्रियते इत्यत्र प्रसङ्गादनभिधानमेवाश्रयणीयम् ॥