3-3-150 चित्रीकरणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् यच्चयत्रयोः
index: 3.3.150 sutra: चित्रीकरणे च
यच्चयत्रयोः इत्येव। चत्रीकरणमाश्चर्यम्, अद्भुतम्, विस्मयनीयम्। यच्चयत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। यच् च तत्रह्बवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत्, आश्चर्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
index: 3.3.150 sutra: चित्रीकरणे च
यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥
index: 3.3.150 sutra: चित्रीकरणे च
चित्रीकरणे च - चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः ।