3-3-149 गर्हायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् यच्चयत्रयोः
index: 3.3.149 sutra: गर्हायां च
अनवक्लृत्प्यमर्षयोः इति निवृत्तम्। गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरम्। यच् च यत्र इत्येतयोः उपपदयोर्धातोः लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणामपवादः। यच् च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेदृद्धो वृद्धः सन् ब्राह्मणः, गर्हामहे, अहो अन्याय्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
index: 3.3.149 sutra: गर्हायां च
अनवकॢप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥
index: 3.3.149 sutra: गर्हायां च
गर्हायां च - गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः ।यच्चत्रयोरिति, लिहिति चानुवर्तते । तदाह -यच्चयत्रयोर्योगे इति.लिङेवेति । नतु लकारान्तरमित्यर्थः । उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम् । 'त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् ।
index: 3.3.149 sutra: गर्हायां च
दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम् - ऋद्धैति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम् - वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम् - सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ॥