3-3-146 किंकिलास्त्यर्थेषु लृट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनवक्लृप्त्यमर्षयोः अकिं
index: 3.3.146 sutra: किंकिलास्त्यर्थेषु लृट्
अनवकॢप्त्यमर्षयोः इति वर्तते। किंकिलशब्दः समुदाय एव उपपदम्। अस्त्यर्थाः अस्तिभवति विद्यतयः। किंकिलास्त्यर्थेषु उपपदेषु अनवकॢप्त्यमर्षयोः धातोः लृट् प्रत्ययो भवति। लिङोऽपवादः। किं किल नाम तत्रभवन् वृषलं याजयिष्यति। अस्ति नाम तत्रभवान् वृषलं याजयिष्यति। भवति नाम तत्रभवान् वृषलं याजयिष्यति। विद्यते नाम तत्रभवान् वृषलं याजयिष्यति। न श्रद्दधे, न मर्षयामि। लिङ्निमित्तम् इह न अस्ति तेन लृङ् न भवति।
index: 3.3.146 sutra: किंकिलास्त्यर्थेषु लृट्
अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च <{SK2806}> इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥
index: 3.3.146 sutra: किंकिलास्त्यर्थेषु लृट्
किंकिलास्त्यर्थेषु लृट् - किङ्किला । किंङ्किलेति । समुदायस्य, अस्त्यर्थानां च द्वन्द्वः । यावदिति ।गर्हायां चेत्तः प्रागित्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवकॢप्त्यमर्षयोर्लृट् स्यादित्यर्थः । पूर्वसूत्रेण लृङ्लृरटोः प्राप्तौ लृडेवेत्यर्थमिदम् । तदाह — लिङोऽपवाद इति । न श्रद्दधे इति । न संभावयामीत्यर्थः । त्वं शूद्रान्नं भोक्ष्यसे इति यत्तन्न श्रद्दधे, न मर्षये वा किङ्किलेत्यन्वयः । किङ्किलेति क्रोधं द्योतयति । अस्तीति । शूद्रस्य स्त्री शूद्री । तां गमिष्यसीत्यस्ति भवति विद्यते वेत्यन्वयः । अत्र लृङ् नेति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिङो विध्यभावेन लिङ्निमित्तविरहात् ।
index: 3.3.146 sutra: किंकिलास्त्यर्थेषु लृट्
समुदाय उपपदमिति । केवलस्य किंशब्दस्यानवकॢप्त्यमर्षयोर्वृत्यसम्भवात् । लिङेऽपवाद इति । पूर्वेणाप्रप्तस्य । अस्तितामेत्यादि । भवत्कर्तृकं वृषलयाजनमस्तीत्यर्थः । उक्तं हि'पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति' इति ॥