3-3-136 भविष्यति मर्यादावचने अवरस्मिन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् न अनद्यतनवत्
index: 3.3.136 sutra: भविष्यति मर्यादावचनेऽवरस्मिन्
नानद्यतनवतिति वर्तते। अक्रियप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागेऽनद्यतनवत् प्रत्ययविधिर्न भवति। योऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यतीति किम्? योऽयमध्वा गतः आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनमभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचने इति किम्? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पाता स्मः। अवरस्मिनिति किम्? योऽयमध्वा गन्तव्यः आपाटलिपुत्रात्, तस्य यत्परम् कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र च विशेषं वक्ष्यति।
index: 3.3.136 sutra: भविष्यति मर्यादावचनेऽवरस्मिन्
भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥
index: 3.3.136 sutra: भविष्यति मर्यादावचनेऽवरस्मिन्
अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति ।'क्रियाप्रबन्धसामीप्ययोः' इति नानुवर्तते, तदनुवृतौ हि नियमार्थमेतत् स्याद् - भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा ठभिविधिःऽ इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयÄस्तत्र कर्तव्यस्य भोजनादेर्भविष्यत्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति । योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङे लङ्, शपो लुक्, ठाडजादीनाम्ऽ, ठाटश्चऽ। अभुञ्ज्महीति ।'भुजो' नवनेऽ इत्यात्मनेपदम्,'श्नसोरल्लोपः' , चुत्वम् । तत्र उतरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ॥