आशंसावचने लिङ्

3-3-134 आशंसावचने लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Kashika

Up

index: 3.3.134 sutra: आशंसावचने लिङ्


आशंसा येन उच्यते तदाशंसावचनम्। तस्मिन्नुपपदे धातोर्लिङ् प्रत्ययो भवति भूतवच् च इत्यस्य अयमपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय। आशंसे अवकल्पये युक्तोऽधीयीय। आशंसे क्षिप्रमधीयीय।

Siddhanta Kaumudi

Up

index: 3.3.134 sutra: आशंसावचने लिङ्


आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥

Balamanorama

Up

index: 3.3.134 sutra: आशंसावचने लिङ्


आशंसावचने लिङ् - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।

Padamanjari

Up

index: 3.3.134 sutra: आशंसावचने लिङ्


अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः - क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः - आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति - आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति - आशंसे क्षिप्रमधीयीयेति ॥