3-3-125 खनः घ च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां
index: 3.3.125 sutra: खनो घ च
खनतेः धातोः करणाधिकरणयोः घः प्रत्ययो भवति। चकारात् घञ् च। आखनः, आखानः। डो वक्तव्यः। आखः। डरो वक्तव्यः। आखरः। इको वक्तव्यः। आखनिकः। इकवको वक्तव्यः। आखनिकवकः।
index: 3.3.125 sutra: खनो घ च
चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥<!खनेर्डडरेकेकवका वाच्याः !> (वार्तिकम्) ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥
index: 3.3.125 sutra: खनो घ च
घित्करणं किमर्थम्, यावता न खनः कश्चिदवयवः कुत्वभागस्ति ? ज्ञापनार्थं तु, एतज् ज्ञापयति - अन्येभ्योऽप्ययं भवतीति । तेन भजेर्भगः, पदेः पदम् - करणे घः,'खल सञ्चलने' अधिकरणे घः खल एवमादि सिद्धं भवति । आखनादयः खनित्रवचनाः ॥