3-3-124 जालम् आनायः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां
index: 3.3.124 sutra: जालमानायः
आनायः इति निपात्यते जालं चेत् तद् भवति। आङ्पूर्वात् नयतेः करणे घञ् निपात्यते। आनायो मत्स्यानाम्। आनायो मृगाणाम्।
index: 3.3.124 sutra: जालमानायः
आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥
index: 3.3.124 sutra: जालमानायः
'जल घात्ये' इत्यतः'ज्वलितिकसन्तेभ्यो णः' इति णे कृते जालमिति भवति । आनीयन्ते मत्स्यादयोऽनेनेत्यानायः ॥