3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां
index: 3.3.122 sutra: अध्यायन्यायोद्यावसंहाराधारावायाश्च
अध्यायाऽदयः शब्दाः घञन्ता निपात्यन्ते। पुंसि संज्ञायां घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयते अस्मिन्निति अध्यायः। नीयत अनेन इति न्यायः। उद्युवन्ति अस्मिन्निति उद्यावः। संह्रियन्तेऽनेन इति संहारः। आध्रियन्ते अस्मिन्निति आधारः। आवयन्ति अस्मिन्निति आवायः। चकारोऽनुक्तसमुच्चयार्थः। अवहारः।
index: 3.3.122 sutra: अध्यायन्यायोद्यावसंहाराधारावायाश्च
अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥<!अवहाराधारावायानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥
index: 3.3.122 sutra: अध्यायन्यायोद्यावसंहाराधारावायाश्च
आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति ।'घञ्विधाववहारावायानामुपसंख्यानम्' वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥