अवे तॄस्त्रोर्घञ्

3-3-120 अवे तॄस्त्रोः घञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां

Kashika

Up

index: 3.3.120 sutra: अवे तॄस्त्रोर्घञ्


अवे उपपदे तरतेः स्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायाम् घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः स्वरार्थश्च। घकारः उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथमवतारो नद्याः, न हीयं सज्ञा? प्रायानुवृत्तेः असंज्ञायामपि भवति।

Siddhanta Kaumudi

Up

index: 3.3.120 sutra: अवे तॄस्त्रोर्घञ्


अवतारः कूपादेः । अवस्तारो जवनिका ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.120 sutra: अवे तॄस्त्रोर्घञ्


अवतारः कूपादेः। अवस्तारो जवनिका॥

Padamanjari

Up

index: 3.3.120 sutra: अवे तॄस्त्रोर्घञ्


अवतारःउरूपादिः, अवस्तारःउजवनिकादिः । नद्यवतारःउतीर्थम् । प्रायेणग्रहणानुवृतेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते - संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ॥