गोचरसंचरवहव्रजव्यजापणनिगमाश्च

3-3-119 गोचरसञ्चरवहव्रजव्यजापणनिगमाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां घः

Kashika

Up

index: 3.3.119 sutra: गोचरसंचरवहव्रजव्यजापणनिगमाश्च


गोचरादयः शब्दाः घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेव अर्थे। हलश्च 3.3.121। इति घञं वक्ष्यति, तस्य अयमपवादः। गावश्चरन्ति अस्मिन्निति गोचरः। सञ्चरन्ते अनेन इति सञ्चरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनातजेर्व्यघञपोः 2.4.56 इति वीभावो न भवति। एत्य तस्मिन्नापणन्ते इत्यापणः। निगच्छन्ति तस्मिनिति निगमः। चकारोऽनुक्तसमुच्चयार्थः। कषः। निकषः।

Siddhanta Kaumudi

Up

index: 3.3.119 sutra: गोचरसंचरवहव्रजव्यजापणनिगमाश्च


घान्ता निपात्यन्ते । हलश्च <{SK3300}> इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥

Padamanjari

Up

index: 3.3.119 sutra: गोचरसंचरवहव्रजव्यजापणनिगमाश्च


गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति ।'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः ।'हलश्च' इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा - कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥